Original

अमेध्यमध्ये वसति मांसशोणितलेपने ।ततस्तु वायुवेगेन ऊर्ध्वपादो ह्यधःशिराः ॥ ४ ॥

Segmented

अमेध्य-मध्ये वसति मांस-शोणित-लेपने ततस् तु वायु-वेगेन ऊर्ध्व-पादः हि अधःशिराः

Analysis

Word Lemma Parse
अमेध्य अमेध्य pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
वसति वस् pos=v,p=3,n=s,l=lat
मांस मांस pos=n,comp=y
शोणित शोणित pos=n,comp=y
लेपने लेपन pos=n,g=n,c=7,n=s
ततस् ततस् pos=i
तु तु pos=i
वायु वायु pos=n,comp=y
वेगेन वेग pos=n,g=m,c=3,n=s
ऊर्ध्व ऊर्ध्व pos=a,comp=y
पादः पाद pos=n,g=m,c=1,n=s
हि हि pos=i
अधःशिराः अधःशिरस् pos=a,g=m,c=1,n=s