Original

विदुर उवाच ।जन्मप्रभृति भूतानां क्रियाः सर्वाः शृणु प्रभो ।पूर्वमेवेह कलले वसते किंचिदन्तरम् ॥ २ ॥

Segmented

विदुर उवाच जन्म-प्रभृति भूतानाम् क्रियाः सर्वाः शृणु प्रभो पूर्वम् एव इह कलले वसते किंचिद् अन्तरम्

Analysis

Word Lemma Parse
विदुर विदुर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
जन्म जन्मन् pos=n,comp=y
प्रभृति प्रभृति pos=i
भूतानाम् भूत pos=n,g=n,c=6,n=p
क्रियाः क्रिया pos=n,g=f,c=2,n=p
सर्वाः सर्व pos=n,g=f,c=2,n=p
शृणु श्रु pos=v,p=2,n=s,l=lot
प्रभो प्रभु pos=a,g=m,c=8,n=s
पूर्वम् पूर्वम् pos=i
एव एव pos=i
इह इह pos=i
कलले कलल pos=n,g=m,c=7,n=s
वसते वस् pos=v,p=3,n=s,l=lat
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
अन्तरम् अन्तर pos=n,g=n,c=2,n=s