Original

एवं सर्वं विदित्वा वै यस्तत्त्वमनुवर्तते ।स प्रमोक्षाय लभते पन्थानं मनुजाधिप ॥ १५ ॥

Segmented

एवम् सर्वम् विदित्वा वै यः तत्त्वम् अनुवर्तते स प्रमोक्षाय लभते पन्थानम् मनुज-अधिपैः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
विदित्वा विद् pos=vi
वै वै pos=i
यः यद् pos=n,g=m,c=1,n=s
तत्त्वम् तत्त्व pos=n,g=n,c=2,n=s
अनुवर्तते अनुवृत् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
प्रमोक्षाय प्रमोक्ष pos=n,g=m,c=4,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
पन्थानम् पथिन् pos=n,g=,c=2,n=s
मनुज मनुज pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s