Original

अध्रुवे जीवलोकेऽस्मिन्यो धर्ममनुपालयन् ।जन्मप्रभृति वर्तेत प्राप्नुयात्परमां गतिम् ॥ १४ ॥

Segmented

अध्रुवे जीव-लोके ऽस्मिन् यो धर्मम् अनुपालयन् जन्म-प्रभृति वर्तेत प्राप्नुयात् परमाम् गतिम्

Analysis

Word Lemma Parse
अध्रुवे अध्रुव pos=a,g=m,c=7,n=s
जीव जीव pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
यो यद् pos=n,g=m,c=1,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
अनुपालयन् अनुपालय् pos=va,g=m,c=1,n=s,f=part
जन्म जन्मन् pos=n,comp=y
प्रभृति प्रभृति pos=i
वर्तेत वृत् pos=v,p=3,n=s,l=vidhilin
प्राप्नुयात् प्राप् pos=v,p=3,n=s,l=vidhilin
परमाम् परम pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s