Original

मूर्खानिति परानाह नात्मानं समवेक्षते ।शिक्षां क्षिपति चान्येषां नात्मानं शास्तुमिच्छति ॥ १३ ॥

Segmented

मूर्खान् इति परान् आह न आत्मानम् समवेक्षते शिक्षाम् क्षिपति च अन्येषाम् न आत्मानम् शास्तुम् इच्छति

Analysis

Word Lemma Parse
मूर्खान् मूर्ख pos=a,g=m,c=2,n=p
इति इति pos=i
परान् पर pos=n,g=m,c=2,n=p
आह अह् pos=v,p=3,n=s,l=lit
pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
समवेक्षते समवेक्ष् pos=v,p=3,n=s,l=lat
शिक्षाम् शिक्षा pos=n,g=f,c=2,n=s
क्षिपति क्षिप् pos=v,p=3,n=s,l=lat
pos=i
अन्येषाम् अन्य pos=n,g=m,c=6,n=p
pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
शास्तुम् शास् pos=vi
इच्छति इष् pos=v,p=3,n=s,l=lat