Original

कुलीनत्वेन रमते दुष्कुलीनान्विकुत्सयन् ।धनदर्पेण दृप्तश्च दरिद्रान्परिकुत्सयन् ॥ १२ ॥

Segmented

कुलीन-त्वेन रमते दुष्कुलीनान् विकुत्सयन् धन-दर्पेण दृप्तः च दरिद्रान् परिकुत्सयन्

Analysis

Word Lemma Parse
कुलीन कुलीन pos=a,comp=y
त्वेन त्व pos=n,g=n,c=3,n=s
रमते रम् pos=v,p=3,n=s,l=lat
दुष्कुलीनान् दुष्कुलीन pos=a,g=m,c=2,n=p
विकुत्सयन् विकुत्सय् pos=va,g=m,c=1,n=s,f=part
धन धन pos=n,comp=y
दर्पेण दर्प pos=n,g=m,c=3,n=s
दृप्तः दृप् pos=va,g=m,c=1,n=s,f=part
pos=i
दरिद्रान् दरिद्र pos=a,g=m,c=2,n=p
परिकुत्सयन् परिकुत्सय् pos=va,g=m,c=1,n=s,f=part