Original

अहो विनिकृतो लोको लोभेन च वशीकृतः ।लोभक्रोधमदोन्मत्तो नात्मानमवबुध्यते ॥ ११ ॥

Segmented

अहो विनिकृतो लोको लोभेन च वशीकृतः लोभ-क्रोध-मद-उन्मत्तः न आत्मानम् अवबुध्यते

Analysis

Word Lemma Parse
अहो अहो pos=i
विनिकृतो विनिकृ pos=va,g=m,c=1,n=s,f=part
लोको लोक pos=n,g=m,c=1,n=s
लोभेन लोभ pos=n,g=m,c=3,n=s
pos=i
वशीकृतः वशीकृ pos=va,g=m,c=1,n=s,f=part
लोभ लोभ pos=n,comp=y
क्रोध क्रोध pos=n,comp=y
मद मद pos=n,comp=y
उन्मत्तः उन्मद् pos=va,g=m,c=1,n=s,f=part
pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अवबुध्यते अवबुध् pos=v,p=3,n=s,l=lat