Original

वाग्घीनस्य च यन्मात्रमिष्टानिष्टं कृतं मुखे ।भूय एवात्मनात्मानं बध्यमानमुपेक्षते ॥ १० ॥

Segmented

वाच्-हीनस्य च यद्-मात्रम् इष्ट-अनिष्टम् कृतम् मुखे भूय एव आत्मना आत्मानम् बध्यमानम् उपेक्षते

Analysis

Word Lemma Parse
वाच् वाच् pos=n,comp=y
हीनस्य हा pos=va,g=m,c=6,n=s,f=part
pos=i
यद् यद् pos=n,comp=y
मात्रम् मात्र pos=n,g=n,c=1,n=s
इष्ट इष् pos=va,comp=y,f=part
अनिष्टम् अनिष्ट pos=a,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
मुखे मुख pos=n,g=n,c=7,n=s
भूय भूयस् pos=i
एव एव pos=i
आत्मना आत्मन् pos=n,g=m,c=3,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
बध्यमानम् बन्ध् pos=va,g=m,c=2,n=s,f=part
उपेक्षते उपेक्ष् pos=v,p=3,n=s,l=lat