Original

धृतराष्ट्र उवाच ।कथं संसारगहनं विज्ञेयं वदतां वर ।एतदिच्छाम्यहं श्रोतुं तत्त्वमाख्याहि पृच्छतः ॥ १ ॥

Segmented

धृतराष्ट्र उवाच कथम् संसार-गहनम् विज्ञेयम् वदताम् वर एतद् इच्छामि अहम् श्रोतुम् तत् त्वम् आख्याहि पृच्छतः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
संसार संसार pos=n,comp=y
गहनम् गहन pos=n,g=n,c=1,n=s
विज्ञेयम् विज्ञा pos=va,g=n,c=1,n=s,f=krtya
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
वर वर pos=a,g=m,c=8,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
श्रोतुम् श्रु pos=vi
तत् तद् pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
आख्याहि आख्या pos=v,p=2,n=s,l=lot
पृच्छतः प्रच्छ् pos=va,g=m,c=6,n=s,f=part