Original

यथा च मृन्मयं भाण्डं चक्रारूढं विपद्यते ।किंचित्प्रक्रियमाणं वा कृतमात्रमथापि वा ॥ ९ ॥

Segmented

यथा च मृद्-मयम् भाण्डम् चक्र आरूढम् विपद्यते किंचित् प्रक्रियमाणम् वा कृत-मात्रम् अथ अपि वा

Analysis

Word Lemma Parse
यथा यथा pos=i
pos=i
मृद् मृद् pos=n,comp=y
मयम् मय pos=a,g=n,c=1,n=s
भाण्डम् भाण्ड pos=n,g=n,c=1,n=s
चक्र कृ pos=v,p=2,n=p,l=lit
आरूढम् आरुह् pos=va,g=n,c=1,n=s,f=part
विपद्यते विपद् pos=v,p=3,n=s,l=lat
किंचित् कश्चित् pos=n,g=n,c=1,n=s
प्रक्रियमाणम् प्रकृ pos=va,g=n,c=1,n=s,f=part
वा वा pos=i
कृत कृ pos=va,comp=y,f=part
मात्रम् मात्र pos=n,g=n,c=1,n=s
अथ अथ pos=i
अपि अपि pos=i
वा वा pos=i