Original

कर्मणा प्राप्यते स्वर्गं सुखं दुःखं च भारत ।ततो वहति तं भारमवशः स्ववशोऽपि वा ॥ ८ ॥

Segmented

कर्मणा प्राप्यते स्वर्गम् सुखम् दुःखम् च भारत ततो वहति तम् भारम् अवशः स्ववशो ऽपि वा

Analysis

Word Lemma Parse
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
प्राप्यते प्राप् pos=v,p=3,n=s,l=lat
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
सुखम् सुख pos=a,g=m,c=2,n=s
दुःखम् दुःख pos=a,g=m,c=2,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
ततो ततस् pos=i
वहति वह् pos=v,p=3,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
भारम् भार pos=n,g=m,c=2,n=s
अवशः अवश pos=a,g=m,c=1,n=s
स्ववशो स्ववश pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
वा वा pos=i