Original

गृहाण्येव हि मर्त्यानामाहुर्देहानि पण्डिताः ।कालेन विनियुज्यन्ते सत्त्वमेकं तु शोभनम् ॥ ५ ॥

Segmented

गृहाणि एव हि मर्त्यानाम् आहुः देहानि पण्डिताः कालेन विनियुज्यन्ते सत्त्वम् एकम् तु शोभनम्

Analysis

Word Lemma Parse
गृहाणि गृह pos=n,g=n,c=2,n=p
एव एव pos=i
हि हि pos=i
मर्त्यानाम् मर्त्य pos=n,g=m,c=6,n=p
आहुः अह् pos=v,p=3,n=p,l=lit
देहानि देह pos=n,g=n,c=2,n=p
पण्डिताः पण्डित pos=n,g=m,c=1,n=p
कालेन काल pos=n,g=m,c=3,n=s
विनियुज्यन्ते विनियुज् pos=v,p=3,n=p,l=lat
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
एकम् एक pos=n,g=n,c=1,n=s
तु तु pos=i
शोभनम् शोभन pos=a,g=n,c=1,n=s