Original

अशाश्वतमिदं सर्वं चिन्त्यमानं नरर्षभ ।कदलीसंनिभो लोकः सारो ह्यस्य न विद्यते ॥ ४ ॥

Segmented

अशाश्वतम् इदम् सर्वम् चिन्त्यमानम् नर-ऋषभ कदली-संनिभः लोकः सारो हि अस्य न विद्यते

Analysis

Word Lemma Parse
अशाश्वतम् अशाश्वत pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
चिन्त्यमानम् चिन्तय् pos=va,g=n,c=1,n=s,f=part
नर नर pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
कदली कदल pos=n,comp=y
संनिभः संनिभ pos=a,g=m,c=1,n=s
लोकः लोक pos=n,g=m,c=1,n=s
सारो सार pos=n,g=m,c=1,n=s
हि हि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat