Original

विदुर उवाच ।यतो यतो मनो दुःखात्सुखाद्वापि प्रमुच्यते ।ततस्ततः शमं लब्ध्वा सुगतिं विन्दते बुधः ॥ ३ ॥

Segmented

विदुर उवाच यतो यतो मनो दुःखात् सुखाद् वा अपि प्रमुच्यते ततस् ततस् शमम् लब्ध्वा सु गतिम् विन्दते बुधः

Analysis

Word Lemma Parse
विदुर विदुर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यतो यतस् pos=i
यतो यतस् pos=i
मनो मनस् pos=n,g=n,c=1,n=s
दुःखात् दुःख pos=n,g=n,c=5,n=s
सुखाद् सुख pos=n,g=n,c=5,n=s
वा वा pos=i
अपि अपि pos=i
प्रमुच्यते प्रमुच् pos=v,p=3,n=s,l=lat
ततस् ततस् pos=i
ततस् ततस् pos=i
शमम् शम pos=n,g=m,c=2,n=s
लब्ध्वा लभ् pos=vi
सु सु pos=i
गतिम् गति pos=n,g=f,c=2,n=s
विन्दते विद् pos=v,p=3,n=s,l=lat
बुधः बुध pos=a,g=m,c=1,n=s