Original

अनिष्टानां च संसर्गादिष्टानां च विवर्जनात् ।कथं हि मानसैर्दुःखैः प्रमुच्यन्तेऽत्र पण्डिताः ॥ २ ॥

Segmented

अनिष्टानाम् च संसर्गाद् इष्टानाम् च विवर्जनात् कथम् हि मानसैः दुःखैः प्रमुच्यन्ते ऽत्र पण्डिताः

Analysis

Word Lemma Parse
अनिष्टानाम् अनिष्ट pos=a,g=n,c=6,n=p
pos=i
संसर्गाद् संसर्ग pos=n,g=m,c=5,n=s
इष्टानाम् इष् pos=va,g=n,c=6,n=p,f=part
pos=i
विवर्जनात् विवर्जन pos=n,g=n,c=5,n=s
कथम् कथम् pos=i
हि हि pos=i
मानसैः मानस pos=a,g=n,c=3,n=p
दुःखैः दुःख pos=n,g=n,c=3,n=p
प्रमुच्यन्ते प्रमुच् pos=v,p=3,n=p,l=lat
ऽत्र अत्र pos=i
पण्डिताः पण्डित pos=n,g=m,c=1,n=p