Original

ये तु प्राज्ञाः स्थिताः सत्ये संसारान्तगवेषिणः ।समागमज्ञा भूतानां ते यान्ति परमां गतिम् ॥ १७ ॥

Segmented

ये तु प्राज्ञाः स्थिताः सत्ये संसार-अन्त-गवेषिणः समागम-ज्ञाः भूतानाम् ते यान्ति परमाम् गतिम्

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
प्राज्ञाः प्राज्ञ pos=a,g=m,c=1,n=p
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part
सत्ये सत्य pos=n,g=n,c=7,n=s
संसार संसार pos=n,comp=y
अन्त अन्त pos=n,comp=y
गवेषिणः गवेषिन् pos=a,g=m,c=1,n=p
समागम समागम pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
भूतानाम् भूत pos=n,g=m,c=6,n=p
ते तद् pos=n,g=m,c=1,n=p
यान्ति या pos=v,p=3,n=p,l=lat
परमाम् परम pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s