Original

यथा च सलिले राजन्क्रीडार्थमनुसंचरन् ।उन्मज्जेच्च निमज्जेच्च किंचित्सत्त्वं नराधिप ॥ १५ ॥

Segmented

यथा च सलिले राजन् क्रीडा-अर्थम् अनुसंचरन् उन्मज्जेत् च निमज्जेत् च किंचित् सत्त्वम् नराधिप

Analysis

Word Lemma Parse
यथा यथा pos=i
pos=i
सलिले सलिल pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
क्रीडा क्रीडा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अनुसंचरन् अनुसंचर् pos=va,g=m,c=1,n=s,f=part
उन्मज्जेत् उन्मज्ज् pos=v,p=3,n=s,l=vidhilin
pos=i
निमज्जेत् निमज्ज् pos=v,p=3,n=s,l=vidhilin
pos=i
किंचित् कश्चित् pos=n,g=n,c=1,n=s
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
नराधिप नराधिप pos=n,g=m,c=8,n=s