Original

प्राक्कर्मभिस्तु भूतानि भवन्ति न भवन्ति च ।एवं सांसिद्धिके लोके किमर्थमनुतप्यसे ॥ १४ ॥

Segmented

प्राच्-कर्मभिः तु भूतानि भवन्ति न भवन्ति च एवम् सांसिद्धिके लोके किमर्थम् अनुतप्यसे

Analysis

Word Lemma Parse
प्राच् प्राञ्च् pos=a,comp=y
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
तु तु pos=i
भूतानि भूत pos=n,g=n,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
pos=i
भवन्ति भू pos=v,p=3,n=p,l=lat
pos=i
एवम् एवम् pos=i
सांसिद्धिके सांसिद्धिक pos=a,g=m,c=7,n=s
लोके लोक pos=n,g=m,c=7,n=s
किमर्थम् किमर्थम् pos=i
अनुतप्यसे अनुतप् pos=v,p=2,n=s,l=lat