Original

छिन्नं वाप्यवरोप्यन्तमवतीर्णमथापि वा ।आर्द्रं वाप्यथ वा शुष्कं पच्यमानमथापि वा ॥ १० ॥

Segmented

छिन्नम् वाप्यवरोप्यन्तम् अथ अपि अथापि आर्द्रम् वा अपि अथ वा शुष्कम् पच्यमानम् अथ अपि वा

Analysis

Word Lemma Parse
छिन्नम् छिद् pos=va,g=n,c=1,n=s,f=part
वाप्यवरोप्यन्तम् अवतृ pos=va,g=n,c=1,n=s,f=part
अथ अथ pos=i
अपि अपि pos=i
अथापि वा pos=i
आर्द्रम् आर्द्र pos=a,g=n,c=1,n=s
वा वा pos=i
अपि अपि pos=i
अथ अथ pos=i
वा वा pos=i
शुष्कम् शुष्क pos=a,g=n,c=1,n=s
पच्यमानम् पच् pos=va,g=n,c=1,n=s,f=part
अथ अथ pos=i
अपि अपि pos=i
वा वा pos=i