Original

धृतराष्ट्र उवाच ।सुभाषितैर्महाप्राज्ञ शोकोऽयं विगतो मम ।भुय एव तु वाक्यानि श्रोतुमिच्छामि तत्त्वतः ॥ १ ॥

Segmented

धृतराष्ट्र उवाच सु भाषितैः महा-प्राज्ञैः शोको ऽयम् विगतो मम एव तु वाक्यानि श्रोतुम् इच्छामि तत्त्वतः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सु सु pos=i
भाषितैः भाषित pos=n,g=n,c=3,n=p
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
शोको शोक pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
विगतो विगम् pos=va,g=m,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
एव एव pos=i
तु तु pos=i
वाक्यानि वाक्य pos=n,g=n,c=2,n=p
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s