Original

प्रत्ययुध्यत यः सर्वान्पुरा वः सपदानुगान् ।दुर्योधनबलं सर्वं यः प्रकर्षन्व्यरोचत ॥ ९ ॥

Segmented

प्रत्ययुध्यत यः सर्वान् पुरा वः स पदानुगान् दुर्योधन-बलम् सर्वम् यः प्रकर्षन् व्यरोचत

Analysis

Word Lemma Parse
प्रत्ययुध्यत प्रतियुध् pos=v,p=3,n=s,l=lan
यः यद् pos=n,g=m,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
पुरा पुरा pos=i
वः त्वद् pos=n,g=,c=2,n=p
pos=i
पदानुगान् पदानुग pos=a,g=m,c=2,n=p
दुर्योधन दुर्योधन pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
प्रकर्षन् प्रकृष् pos=va,g=m,c=1,n=s,f=part
व्यरोचत विरुच् pos=v,p=3,n=s,l=lan