Original

यं सूतपुत्रं मन्यध्वं राधेयमिति पाण्डवाः ।यो व्यराजच्चमूमध्ये दिवाकर इव प्रभुः ॥ ८ ॥

Segmented

यम् सूतपुत्रम् मन्यध्वम् राधेयम् इति पाण्डवाः यो व्यराजच् चमू-मध्ये दिवाकर इव प्रभुः

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
सूतपुत्रम् सूतपुत्र pos=n,g=m,c=2,n=s
मन्यध्वम् मन् pos=v,p=2,n=p,l=lot
राधेयम् राधेय pos=n,g=m,c=2,n=s
इति इति pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=8,n=p
यो यद् pos=n,g=m,c=1,n=s
व्यराजच् विराज् pos=v,p=3,n=s,l=lan
चमू चमू pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
दिवाकर दिवाकर pos=n,g=m,c=1,n=s
इव इव pos=i
प्रभुः प्रभु pos=n,g=m,c=1,n=s