Original

यः स शूरो महेष्वासो रथयूथपयूथपः ।अर्जुनेन हतः संख्ये वीरलक्षणलक्षितः ॥ ७ ॥

Segmented

यः स शूरो महा-इष्वासः रथ-यूथप-यूथपः अर्जुनेन हतः संख्ये वीर-लक्षण-लक्षितः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
शूरो शूर pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
यूथप यूथप pos=n,comp=y
यूथपः यूथप pos=n,g=m,c=1,n=s
अर्जुनेन अर्जुन pos=n,g=m,c=3,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
संख्ये संख्य pos=n,g=n,c=7,n=s
वीर वीर pos=n,comp=y
लक्षण लक्षण pos=n,comp=y
लक्षितः लक्षय् pos=va,g=m,c=1,n=s,f=part