Original

ततः कुन्ती महाराज सहसा शोककर्शिता ।रुदती मन्दया वाचा पुत्रान्वचनमब्रवीत् ॥ ६ ॥

Segmented

ततः कुन्ती महा-राज सहसा शोक-कर्शिता रुदती मन्दया वाचा पुत्रान् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सहसा सहसा pos=i
शोक शोक pos=n,comp=y
कर्शिता कर्शय् pos=va,g=f,c=1,n=s,f=part
रुदती रुद् pos=va,g=f,c=1,n=s,f=part
मन्दया मन्द pos=a,g=f,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan