Original

पुत्राणामार्यकाणां च पतीनां च कुरुस्त्रियः ।उदकं चक्रिरे सर्वा रुदन्त्यो भृशदुःखिताः ।सुहृदां चापि धर्मज्ञाः प्रचक्रुः सलिलक्रियाः ॥ ३ ॥

Segmented

पुत्राणाम् आर्यकाणाम् च पतीनाम् च कुरु-स्त्रियः उदकम् चक्रिरे सर्वा रुदन्त्यो भृश-दुःखित सुहृदाम् च अपि धर्म-ज्ञाः प्रचक्रुः सलिलक्रियाः

Analysis

Word Lemma Parse
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
आर्यकाणाम् आर्यक pos=n,g=m,c=6,n=p
pos=i
पतीनाम् पति pos=n,g=m,c=6,n=p
pos=i
कुरु कुरु pos=n,comp=y
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
उदकम् उदक pos=n,g=n,c=2,n=s
चक्रिरे कृ pos=v,p=3,n=p,l=lit
सर्वा सर्व pos=n,g=f,c=1,n=p
रुदन्त्यो रुद् pos=va,g=f,c=1,n=p,f=part
भृश भृश pos=a,comp=y
दुःखित दुःखित pos=a,g=f,c=1,n=p
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
pos=i
अपि अपि pos=i
धर्म धर्म pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=f,c=1,n=p
प्रचक्रुः प्रकृ pos=v,p=3,n=p,l=lit
सलिलक्रियाः सलिलक्रिया pos=n,g=f,c=2,n=p