Original

स ताभिः सह धर्मात्मा प्रेतकृत्यमनन्तरम् ।कृत्वोत्ततार गङ्गायाः सलिलादाकुलेन्द्रियः ॥ २४ ॥

Segmented

स ताभिः सह धर्म-आत्मा प्रेत-कृत्यम् अनन्तरम् कृत्वा उत्ततार गङ्गायाः सलिलाद् आकुल-इन्द्रियः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ताभिः तद् pos=n,g=f,c=3,n=p
सह सह pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
प्रेत प्रेत pos=n,comp=y
कृत्यम् कृत्य pos=n,g=n,c=2,n=s
अनन्तरम् अनन्तरम् pos=i
कृत्वा कृ pos=vi
उत्ततार उत्तृ pos=v,p=3,n=s,l=lit
गङ्गायाः गङ्गा pos=n,g=f,c=6,n=s
सलिलाद् सलिल pos=n,g=n,c=5,n=s
आकुल आकुल pos=a,comp=y
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s