Original

तत आनाययामास कर्णस्य सपरिच्छदम् ।स्त्रियः कुरुपतिर्धीमान्भ्रातुः प्रेम्णा युधिष्ठिरः ॥ २३ ॥

Segmented

तत आनाययामास कर्णस्य स परिच्छदम् स्त्रियः कुरु-पतिः धीमान् भ्रातुः प्रेम्णा युधिष्ठिरः

Analysis

Word Lemma Parse
तत ततस् pos=i
आनाययामास आनायय् pos=v,p=3,n=s,l=lit
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
pos=i
परिच्छदम् परिच्छद pos=n,g=m,c=2,n=s
स्त्रियः स्त्री pos=n,g=f,c=2,n=p
कुरु कुरु pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
प्रेम्णा प्रेमन् pos=n,g=,c=3,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s