Original

ततो विनेदुः सहसा स्त्रीपुंसास्तत्र सर्वशः ।अभितो ये स्थितास्तत्र तस्मिन्नुदककर्मणि ॥ २२ ॥

Segmented

ततो विनेदुः सहसा स्त्रीपुंसास् तत्र सर्वशः अभितो ये स्थितास् तत्र तस्मिन्न् उदक-कर्मणि

Analysis

Word Lemma Parse
ततो ततस् pos=i
विनेदुः विनद् pos=v,p=3,n=p,l=lit
सहसा सहसा pos=i
स्त्रीपुंसास् स्त्रीपुंस pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
सर्वशः सर्वशस् pos=i
अभितो अभितस् pos=i
ये यद् pos=n,g=m,c=1,n=p
स्थितास् स्था pos=va,g=m,c=1,n=p,f=part
तत्र तत्र pos=i
तस्मिन्न् तद् pos=n,g=n,c=7,n=s
उदक उदक pos=n,comp=y
कर्मणि कर्मन् pos=n,g=n,c=7,n=s