Original

एवं विलप्य बहुलं धर्मराजो युधिष्ठिरः ।विनदञ्शनकै राजंश्चकारास्योदकं प्रभुः ॥ २१ ॥

Segmented

एवम् विलप्य बहुलम् धर्मराजो युधिष्ठिरः विनदञ् शनकै राजंः चकार अस्य उदकम् प्रभुः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
विलप्य विलप् pos=vi
बहुलम् बहुल pos=a,g=n,c=2,n=s
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
विनदञ् विनद् pos=va,g=m,c=1,n=s,f=part
शनकै शनकैस् pos=i
राजंः राजन् pos=n,g=m,c=8,n=s
चकार कृ pos=v,p=3,n=s,l=lit
अस्य इदम् pos=n,g=m,c=6,n=s
उदकम् उदक pos=n,g=n,c=2,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s