Original

न हि स्म किंचिदप्राप्यं भवेदपि दिवि स्थितम् ।न च स्म वैशसं घोरं कौरवान्तकरं भवेत् ॥ २० ॥

Segmented

न हि स्म किंचिद् अ प्राप्तव्यम् भवेद् अपि दिवि स्थितम् न च स्म वैशसम् घोरम् कौरव-अन्त-करम् भवेत्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
स्म स्म pos=i
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
pos=i
प्राप्तव्यम् प्राप् pos=va,g=n,c=1,n=s,f=krtya
भवेद् भू pos=v,p=3,n=s,l=vidhilin
अपि अपि pos=i
दिवि दिव् pos=n,g=,c=7,n=s
स्थितम् स्था pos=va,g=n,c=1,n=s,f=part
pos=i
pos=i
स्म स्म pos=i
वैशसम् वैशस pos=n,g=n,c=1,n=s
घोरम् घोर pos=a,g=n,c=1,n=s
कौरव कौरव pos=n,comp=y
अन्त अन्त pos=n,comp=y
करम् कर pos=a,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin