Original

भूषणान्युत्तरीयाणि वेष्टनान्यवमुच्य च ।ततः पितॄणां पौत्राणां भ्रातॄणां स्वजनस्य च ॥ २ ॥

Segmented

भूषणान्य् उत्तरीयाणि वेष्टनान्य् अवमुच्य च ततः पितॄणाम् पौत्राणाम् भ्रातॄणाम् स्व-जनस्य च

Analysis

Word Lemma Parse
भूषणान्य् भूषण pos=n,g=n,c=2,n=p
उत्तरीयाणि उत्तरीय pos=n,g=n,c=2,n=p
वेष्टनान्य् वेष्टन pos=n,g=n,c=2,n=p
अवमुच्य अवमुच् pos=vi
pos=i
ततः ततस् pos=i
पितॄणाम् पितृ pos=n,g=m,c=6,n=p
पौत्राणाम् पौत्र pos=n,g=m,c=6,n=p
भ्रातॄणाम् भ्रातृ pos=n,g=m,c=6,n=p
स्व स्व pos=a,comp=y
जनस्य जन pos=n,g=m,c=6,n=s
pos=i