Original

ततः शतगुणं दुःखमिदं मामस्पृशद्भृशम् ।कर्णमेवानुशोचन्हि दह्याम्यग्नाविवाहितः ॥ १९ ॥

Segmented

ततः शतगुणम् दुःखम् इदम् माम् अस्पृशद् भृशम् कर्णम् एव अनुशोचन् हि दह्याम्य् अग्नाव् इव आहितः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शतगुणम् शतगुण pos=a,g=n,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
अस्पृशद् स्पृश् pos=v,p=3,n=s,l=lan
भृशम् भृशम् pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
एव एव pos=i
अनुशोचन् अनुशुच् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
दह्याम्य् दह् pos=v,p=1,n=s,l=lat
अग्नाव् अग्नि pos=n,g=m,c=7,n=s
इव इव pos=i
आहितः आधा pos=va,g=m,c=1,n=s,f=part