Original

अभिमन्योर्विनाशेन द्रौपदेयवधेन च ।पाञ्चालानां च नाशेन कुरूणां पतनेन च ॥ १८ ॥

Segmented

अभिमन्योः विनाशेन द्रौपदेय-वधेन च पाञ्चालानाम् च नाशेन कुरूणाम् पतनेन च

Analysis

Word Lemma Parse
अभिमन्योः अभिमन्यु pos=n,g=m,c=6,n=s
विनाशेन विनाश pos=n,g=m,c=3,n=s
द्रौपदेय द्रौपदेय pos=n,comp=y
वधेन वध pos=n,g=m,c=3,n=s
pos=i
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
pos=i
नाशेन नाश pos=n,g=m,c=3,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
पतनेन पतन pos=n,g=n,c=3,n=s
pos=i