Original

अहो भवत्या मन्त्रस्य पिधानेन वयं हताः ।निधनेन हि कर्णस्य पीडिताः स्म सबान्धवाः ॥ १७ ॥

Segmented

अहो भवत्या मन्त्रस्य पिधानेन वयम् हताः निधनेन हि कर्णस्य पीडिताः स्म स बान्धवाः

Analysis

Word Lemma Parse
अहो अहो pos=i
भवत्या भवत् pos=a,g=f,c=3,n=s
मन्त्रस्य मन्त्र pos=n,g=m,c=6,n=s
पिधानेन पिधान pos=n,g=n,c=3,n=s
वयम् मद् pos=n,g=,c=1,n=p
हताः हन् pos=va,g=m,c=1,n=p,f=part
निधनेन निधन pos=n,g=n,c=3,n=s
हि हि pos=i
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
पीडिताः पीडय् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
pos=i
बान्धवाः बान्धव pos=n,g=m,c=1,n=p