Original

नान्यः कुन्तीसुतात्कर्णादगृह्णाद्रथिनां रथी ।स नः प्रथमजो भ्राता सर्वशस्त्रभृतां वरः ।असूत तं भवत्यग्रे कथमद्भुतविक्रमम् ॥ १६ ॥

Segmented

न अन्यः कुन्ती-सुतात् कर्णाद् अगृह्णाद् रथिनाम् रथी स नः प्रथम-जः भ्राता सर्व-शस्त्रभृताम् वरः असूत तम् भवत्य् अग्रे कथम् अद्भुत-विक्रमम्

Analysis

Word Lemma Parse
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
कुन्ती कुन्ती pos=n,comp=y
सुतात् सुत pos=n,g=m,c=5,n=s
कर्णाद् कर्ण pos=n,g=m,c=5,n=s
अगृह्णाद् ग्रह् pos=v,p=3,n=s,l=lan
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
रथी रथिन् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
प्रथम प्रथम pos=a,comp=y
जः pos=a,g=m,c=1,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
असूत सू pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
भवत्य् भवत् pos=a,g=f,c=1,n=s
अग्रे अग्रे pos=i
कथम् कथम् pos=i
अद्भुत अद्भुत pos=a,comp=y
विक्रमम् विक्रम pos=n,g=m,c=2,n=s