Original

यस्य बाहुप्रतापेन तापिताः सर्वतो वयम् ।तमग्निमिव वस्त्रेण कथं छादितवत्यसि ।यस्य बाहुबलं घोरं धार्तराष्ट्रैरुपासितम् ॥ १५ ॥

Segmented

यस्य बाहु-प्रतापेन तापिताः सर्वतो वयम् तम् अग्निम् इव वस्त्रेण कथम् छादितवत्य् यस्य बाहु-बलम् घोरम् धार्तराष्ट्रैः उपासितम्

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
बाहु बाहु pos=n,comp=y
प्रतापेन प्रताप pos=n,g=m,c=3,n=s
तापिताः तापय् pos=va,g=m,c=1,n=p,f=part
सर्वतो सर्वतस् pos=i
वयम् मद् pos=n,g=,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
अग्निम् अग्नि pos=n,g=m,c=2,n=s
इव इव pos=i
वस्त्रेण वस्त्र pos=n,g=n,c=3,n=s
कथम् कथम् pos=i
छादितवत्य् अस् pos=v,p=2,n=s,l=lat
यस्य यद् pos=n,g=m,c=6,n=s
बाहु बाहु pos=n,comp=y
बलम् बल pos=n,g=n,c=1,n=s
घोरम् घोर pos=a,g=n,c=1,n=s
धार्तराष्ट्रैः धार्तराष्ट्र pos=n,g=m,c=3,n=p
उपासितम् उपास् pos=va,g=n,c=1,n=s,f=part