Original

यस्येषुपातमासाद्य नान्यस्तिष्ठेद्धनंजयात् ।कथं पुत्रो भवत्यां स देवगर्भः पुराभवत् ॥ १४ ॥

Segmented

यस्य इषु-पातम् आसाद्य न अन्यः तिष्ठेद् धनंजयात् कथम् पुत्रो भवत्याम् स देव-गर्भः पुरा भवत्

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
इषु इषु pos=n,comp=y
पातम् पात pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
तिष्ठेद् स्था pos=v,p=3,n=s,l=vidhilin
धनंजयात् धनंजय pos=n,g=m,c=5,n=s
कथम् कथम् pos=i
पुत्रो पुत्र pos=n,g=m,c=1,n=s
भवत्याम् भवत् pos=a,g=f,c=7,n=s
तद् pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
गर्भः गर्भ pos=n,g=m,c=1,n=s
पुरा पुरा pos=i
भवत् भू pos=v,p=3,n=s,l=lan