Original

ततः स पुरुषव्याघ्रः कुन्तीपुत्रो युधिष्ठिरः ।उवाच मातरं वीरो निःश्वसन्निव पन्नगः ॥ १३ ॥

Segmented

ततः स पुरुष-व्याघ्रः कुन्ती-पुत्रः युधिष्ठिरः उवाच मातरम् वीरो निःश्वसन्न् इव पन्नगः

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मातरम् मातृ pos=n,g=f,c=2,n=s
वीरो वीर pos=n,g=m,c=1,n=s
निःश्वसन्न् निःश्वस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
पन्नगः पन्नग pos=n,g=m,c=1,n=s