Original

श्रुत्वा तु पाण्डवाः सर्वे मातुर्वचनमप्रियम् ।कर्णमेवानुशोचन्त भूयश्चार्ततराभवन् ॥ १२ ॥

Segmented

श्रुत्वा तु पाण्डवाः सर्वे मातुः वचनम् अप्रियम् कर्णम् एव अनुशोचन्त भूयः च आर्ततराः अभवन्

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
तु तु pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
मातुः मातृ pos=n,g=f,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
एव एव pos=i
अनुशोचन्त अनुशुच् pos=v,p=3,n=p,l=lan
भूयः भूयस् pos=i
pos=i
आर्ततराः आर्ततर pos=a,g=m,c=1,n=p
अभवन् भू pos=v,p=3,n=p,l=lan