Original

कुरुध्वमुदकं तस्य भ्रातुरक्लिष्टकर्मणः ।स हि वः पूर्वजो भ्राता भास्करान्मय्यजायत ।कुण्डली कवची शूरो दिवाकरसमप्रभः ॥ ११ ॥

Segmented

कुरुध्वम् उदकम् तस्य भ्रातुः अक्लिष्ट-कर्मणः स हि वः पूर्वजो भ्राता भास्करान् मय्य् अजायत कुण्डली कवची शूरो दिवाकर-सम-प्रभः

Analysis

Word Lemma Parse
कुरुध्वम् कृ pos=v,p=2,n=p,l=lot
उदकम् उदक pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
अक्लिष्ट अक्लिष्ट pos=a,comp=y
कर्मणः कर्मन् pos=n,g=m,c=6,n=s
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
वः त्वद् pos=n,g=,c=6,n=p
पूर्वजो पूर्वज pos=n,g=m,c=1,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
भास्करान् भास्कर pos=n,g=m,c=5,n=s
मय्य् मद् pos=n,g=,c=7,n=s
अजायत जन् pos=v,p=3,n=s,l=lan
कुण्डली कुण्डलिन् pos=a,g=m,c=1,n=s
कवची कवचिन् pos=a,g=m,c=1,n=s
शूरो शूर pos=n,g=m,c=1,n=s
दिवाकर दिवाकर pos=n,comp=y
सम सम pos=n,comp=y
प्रभः प्रभा pos=n,g=m,c=1,n=s