Original

यस्य नास्ति समो वीर्ये पृथिव्यामपि कश्चन ।सत्यसंधस्य शूरस्य संग्रामेष्वपलायिनः ॥ १० ॥

Segmented

यस्य न अस्ति समो वीर्ये पृथिव्याम् अपि कश्चन सत्य-संधस्य शूरस्य संग्रामेष्व् अपलायिनः

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
समो सम pos=n,g=m,c=1,n=s
वीर्ये वीर्य pos=n,g=n,c=7,n=s
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
अपि अपि pos=i
कश्चन कश्चन pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
संधस्य संधा pos=n,g=m,c=6,n=s
शूरस्य शूर pos=n,g=m,c=6,n=s
संग्रामेष्व् संग्राम pos=n,g=m,c=7,n=p
अपलायिनः अपलायिन् pos=a,g=m,c=6,n=s