Original

वैशंपायन उवाच ।ते समासाद्य गङ्गां तु शिवां पुण्यजनोचिताम् ।ह्रदिनीं वप्रसंपन्नां महानूपां महावनाम् ॥ १ ॥

Segmented

वैशंपायन उवाच ते समासाद्य गङ्गाम् तु शिवाम् पुण्य-जन-उचिताम् ह्रदिनीम् वप्र-सम्पन्नाम् महा-अनूपाम् महा-वनाम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ते तद् pos=n,g=m,c=1,n=p
समासाद्य समासादय् pos=vi
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
तु तु pos=i
शिवाम् शिव pos=a,g=f,c=2,n=s
पुण्य पुण्य pos=a,comp=y
जन जन pos=n,comp=y
उचिताम् उचित pos=a,g=f,c=2,n=s
ह्रदिनीम् ह्रदिनी pos=n,g=f,c=2,n=s
वप्र वप्र pos=n,comp=y
सम्पन्नाम् सम्पद् pos=va,g=f,c=2,n=s,f=part
महा महत् pos=a,comp=y
अनूपाम् अनूप pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
वनाम् वन pos=n,g=f,c=2,n=s