Original

युधिष्ठिर उवाच ।दशायुतानामयुतं सहस्राणि च विंशतिः ।कोट्यः षष्टिश्च षट्चैव येऽस्मिन्राजमृधे हताः ॥ ९ ॥

Segmented

युधिष्ठिर उवाच दश-अयुतानाम् अयुतम् सहस्राणि च विंशतिः कोट्यः षष्टिः च षट् च एव ये ऽस्मिन् राज-मृधे हताः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दश दशन् pos=n,comp=y
अयुतानाम् अयुत pos=n,g=n,c=6,n=p
अयुतम् अयुत pos=n,g=n,c=1,n=s
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
pos=i
विंशतिः विंशति pos=n,g=f,c=1,n=s
कोट्यः कोटि pos=n,g=f,c=1,n=p
षष्टिः षष्टि pos=n,g=f,c=1,n=s
pos=i
षट् षष् pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
ये यद् pos=n,g=m,c=1,n=p
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
राज राजन् pos=n,comp=y
मृधे मृध pos=n,g=m,c=7,n=s
हताः हन् pos=va,g=m,c=1,n=p,f=part