Original

जीवतां परिमाणज्ञः सैन्यानामसि पाण्डव ।हतानां यदि जानीषे परिमाणं वदस्व मे ॥ ८ ॥

Segmented

जीवताम् परिमाण-ज्ञः सैन्यानाम् असि पाण्डव हतानाम् यदि जानीषे परिमाणम् वदस्व मे

Analysis

Word Lemma Parse
जीवताम् जीव् pos=va,g=m,c=6,n=p,f=part
परिमाण परिमाण pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
सैन्यानाम् सैन्य pos=n,g=n,c=6,n=p
असि अस् pos=v,p=2,n=s,l=lat
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
हतानाम् हन् pos=va,g=m,c=6,n=p,f=part
यदि यदि pos=i
जानीषे ज्ञा pos=v,p=2,n=s,l=lat
परिमाणम् परिमाण pos=n,g=n,c=2,n=s
वदस्व वद् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s