Original

धृतराष्ट्रस्तु राजर्षिर्निगृह्याबुद्धिजं तमः ।पर्यपृच्छत धर्मात्मा धर्मराजं युधिष्ठिरम् ॥ ७ ॥

Segmented

धृतराष्ट्रः तु राज-ऋषिः निगृह्य अबुद्धि-जम् तमः पर्यपृच्छत धर्म-आत्मा धर्मराजम् युधिष्ठिरम्

Analysis

Word Lemma Parse
धृतराष्ट्रः धृतराष्ट्र pos=n,g=m,c=1,n=s
तु तु pos=i
राज राजन् pos=n,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
निगृह्य निग्रह् pos=vi
अबुद्धि अबुद्धि pos=n,comp=y
जम् pos=a,g=n,c=2,n=s
तमः तमस् pos=n,g=n,c=2,n=s
पर्यपृच्छत परिप्रच्छ् pos=v,p=3,n=s,l=lan
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
धर्मराजम् धर्मराज pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s