Original

वैशंपायन उवाच ।तच्छ्रुत्वा वासुदेवस्य पुनरुक्तं वचोऽप्रियम् ।तूष्णीं बभूव गान्धारी शोकव्याकुललोचना ॥ ६ ॥

Segmented

वैशंपायन उवाच तत् श्रुत्वा वासुदेवस्य पुनः उक्तम् वचो ऽप्रियम् तूष्णीम् बभूव गान्धारी शोक-व्याकुल-लोचना

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वासुदेवस्य वासुदेव pos=n,g=m,c=6,n=s
पुनः पुनर् pos=i
उक्तम् वच् pos=va,g=n,c=2,n=s,f=part
वचो वचस् pos=n,g=n,c=2,n=s
ऽप्रियम् अप्रिय pos=a,g=n,c=2,n=s
तूष्णीम् तूष्णीम् pos=i
बभूव भू pos=v,p=3,n=s,l=lit
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
शोक शोक pos=n,comp=y
व्याकुल व्याकुल pos=a,comp=y
लोचना लोचन pos=n,g=f,c=1,n=s