Original

ये चाप्यनाथास्तत्रासन्नानादेशसमागताः ।तांश्च सर्वान्समानाय्य राशीन्कृत्वा सहस्रशः ॥ ४२ ॥

Segmented

ये च अपि अनाथाः तत्र आसन् नाना देश-समागताः तान् च सर्वान् समानाय्य राशीन् कृत्वा सहस्रशः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
अनाथाः अनाथ pos=a,g=m,c=1,n=p
तत्र तत्र pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
नाना नाना pos=i
देश देश pos=n,comp=y
समागताः समागम् pos=va,g=m,c=1,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
समानाय्य समानायय् pos=vi
राशीन् राशि pos=n,g=m,c=2,n=p
कृत्वा कृ pos=vi
सहस्रशः सहस्रशस् pos=i