Original

ते विधूमाः प्रदीप्ताश्च दीप्यमानाश्च पावकाः ।नभसीवान्वदृश्यन्त ग्रहास्तन्वभ्रसंवृताः ॥ ४१ ॥

Segmented

ते विधूमाः प्रदीप्ताः च दीप् च पावकाः नभसि इव अन्वदृश्यन्त ग्रहाः तनु-अभ्र-संवृताः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
विधूमाः विधूम pos=a,g=m,c=1,n=p
प्रदीप्ताः प्रदीप् pos=va,g=m,c=1,n=p,f=part
pos=i
दीप् दीप् pos=va,g=m,c=1,n=p,f=part
pos=i
पावकाः पावक pos=n,g=m,c=1,n=p
नभसि नभस् pos=n,g=n,c=7,n=s
इव इव pos=i
अन्वदृश्यन्त अनुदृश् pos=v,p=3,n=p,l=lan
ग्रहाः ग्रह pos=n,g=m,c=1,n=p
तनु तनु pos=a,comp=y
अभ्र अभ्र pos=n,comp=y
संवृताः संवृ pos=va,g=m,c=1,n=p,f=part