Original

साम्नामृचां च नादेन स्त्रीणां च रुदितस्वनैः ।कश्मलं सर्वभूतानां निशायां समपद्यत ॥ ४० ॥

Segmented

साम्नाम् ऋचाम् च नादेन स्त्रीणाम् च रुदित-स्वनैः कश्मलम् सर्व-भूतानाम् निशायाम् समपद्यत

Analysis

Word Lemma Parse
साम्नाम् सामन् pos=n,g=n,c=6,n=p
ऋचाम् ऋच् pos=n,g=f,c=6,n=p
pos=i
नादेन नाद pos=n,g=m,c=3,n=s
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
pos=i
रुदित रुदित pos=n,comp=y
स्वनैः स्वन pos=n,g=m,c=3,n=p
कश्मलम् कश्मल pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
निशायाम् निशा pos=n,g=f,c=7,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan