Original

पितृमेधाश्च केषांचिदवर्तन्त महात्मनाम् ।सामभिश्चाप्यगायन्त तेऽन्वशोच्यन्त चापरैः ॥ ३९ ॥

Segmented

पितृ-मेधाः च केषांचिद् अवर्तन्त महात्मनाम् सामभिः च अपि अगायन्त ते ऽन्वशोच्यन्त च अपरैः

Analysis

Word Lemma Parse
पितृ पितृ pos=n,comp=y
मेधाः मेध pos=n,g=m,c=1,n=p
pos=i
केषांचिद् कश्चित् pos=n,g=m,c=6,n=p
अवर्तन्त वृत् pos=v,p=3,n=p,l=lan
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
सामभिः सामन् pos=n,g=n,c=3,n=p
pos=i
अपि अपि pos=i
अगायन्त गा pos=v,p=3,n=p,l=lan
ते तद् pos=n,g=m,c=1,n=p
ऽन्वशोच्यन्त अनुशोचय् pos=v,p=3,n=p,l=lan
pos=i
अपरैः अपर pos=n,g=m,c=3,n=p